Declension table of ?gaṇḍopala

Deva

MasculineSingularDualPlural
Nominativegaṇḍopalaḥ gaṇḍopalau gaṇḍopalāḥ
Vocativegaṇḍopala gaṇḍopalau gaṇḍopalāḥ
Accusativegaṇḍopalam gaṇḍopalau gaṇḍopalān
Instrumentalgaṇḍopalena gaṇḍopalābhyām gaṇḍopalaiḥ
Dativegaṇḍopalāya gaṇḍopalābhyām gaṇḍopalebhyaḥ
Ablativegaṇḍopalāt gaṇḍopalābhyām gaṇḍopalebhyaḥ
Genitivegaṇḍopalasya gaṇḍopalayoḥ gaṇḍopalānām
Locativegaṇḍopale gaṇḍopalayoḥ gaṇḍopaleṣu

Compound gaṇḍopala -

Adverb -gaṇḍopalam -gaṇḍopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria