Declension table of ?gaṇḍopadhānīya

Deva

NeuterSingularDualPlural
Nominativegaṇḍopadhānīyam gaṇḍopadhānīye gaṇḍopadhānīyāni
Vocativegaṇḍopadhānīya gaṇḍopadhānīye gaṇḍopadhānīyāni
Accusativegaṇḍopadhānīyam gaṇḍopadhānīye gaṇḍopadhānīyāni
Instrumentalgaṇḍopadhānīyena gaṇḍopadhānīyābhyām gaṇḍopadhānīyaiḥ
Dativegaṇḍopadhānīyāya gaṇḍopadhānīyābhyām gaṇḍopadhānīyebhyaḥ
Ablativegaṇḍopadhānīyāt gaṇḍopadhānīyābhyām gaṇḍopadhānīyebhyaḥ
Genitivegaṇḍopadhānīyasya gaṇḍopadhānīyayoḥ gaṇḍopadhānīyānām
Locativegaṇḍopadhānīye gaṇḍopadhānīyayoḥ gaṇḍopadhānīyeṣu

Compound gaṇḍopadhānīya -

Adverb -gaṇḍopadhānīyam -gaṇḍopadhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria