Declension table of ?gaṇḍolapādā

Deva

FeminineSingularDualPlural
Nominativegaṇḍolapādā gaṇḍolapāde gaṇḍolapādāḥ
Vocativegaṇḍolapāde gaṇḍolapāde gaṇḍolapādāḥ
Accusativegaṇḍolapādām gaṇḍolapāde gaṇḍolapādāḥ
Instrumentalgaṇḍolapādayā gaṇḍolapādābhyām gaṇḍolapādābhiḥ
Dativegaṇḍolapādāyai gaṇḍolapādābhyām gaṇḍolapādābhyaḥ
Ablativegaṇḍolapādāyāḥ gaṇḍolapādābhyām gaṇḍolapādābhyaḥ
Genitivegaṇḍolapādāyāḥ gaṇḍolapādayoḥ gaṇḍolapādānām
Locativegaṇḍolapādāyām gaṇḍolapādayoḥ gaṇḍolapādāsu

Adverb -gaṇḍolapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria