Declension table of ?gaṇḍola

Deva

MasculineSingularDualPlural
Nominativegaṇḍolaḥ gaṇḍolau gaṇḍolāḥ
Vocativegaṇḍola gaṇḍolau gaṇḍolāḥ
Accusativegaṇḍolam gaṇḍolau gaṇḍolān
Instrumentalgaṇḍolena gaṇḍolābhyām gaṇḍolaiḥ gaṇḍolebhiḥ
Dativegaṇḍolāya gaṇḍolābhyām gaṇḍolebhyaḥ
Ablativegaṇḍolāt gaṇḍolābhyām gaṇḍolebhyaḥ
Genitivegaṇḍolasya gaṇḍolayoḥ gaṇḍolānām
Locativegaṇḍole gaṇḍolayoḥ gaṇḍoleṣu

Compound gaṇḍola -

Adverb -gaṇḍolam -gaṇḍolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria