Declension table of ?gaṇḍinī

Deva

FeminineSingularDualPlural
Nominativegaṇḍinī gaṇḍinyau gaṇḍinyaḥ
Vocativegaṇḍini gaṇḍinyau gaṇḍinyaḥ
Accusativegaṇḍinīm gaṇḍinyau gaṇḍinīḥ
Instrumentalgaṇḍinyā gaṇḍinībhyām gaṇḍinībhiḥ
Dativegaṇḍinyai gaṇḍinībhyām gaṇḍinībhyaḥ
Ablativegaṇḍinyāḥ gaṇḍinībhyām gaṇḍinībhyaḥ
Genitivegaṇḍinyāḥ gaṇḍinyoḥ gaṇḍinīnām
Locativegaṇḍinyām gaṇḍinyoḥ gaṇḍinīṣu

Compound gaṇḍini - gaṇḍinī -

Adverb -gaṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria