Declension table of ?gaṇḍikā

Deva

FeminineSingularDualPlural
Nominativegaṇḍikā gaṇḍike gaṇḍikāḥ
Vocativegaṇḍike gaṇḍike gaṇḍikāḥ
Accusativegaṇḍikām gaṇḍike gaṇḍikāḥ
Instrumentalgaṇḍikayā gaṇḍikābhyām gaṇḍikābhiḥ
Dativegaṇḍikāyai gaṇḍikābhyām gaṇḍikābhyaḥ
Ablativegaṇḍikāyāḥ gaṇḍikābhyām gaṇḍikābhyaḥ
Genitivegaṇḍikāyāḥ gaṇḍikayoḥ gaṇḍikānām
Locativegaṇḍikāyām gaṇḍikayoḥ gaṇḍikāsu

Adverb -gaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria