Declension table of ?gaṇḍaśilā

Deva

FeminineSingularDualPlural
Nominativegaṇḍaśilā gaṇḍaśile gaṇḍaśilāḥ
Vocativegaṇḍaśile gaṇḍaśile gaṇḍaśilāḥ
Accusativegaṇḍaśilām gaṇḍaśile gaṇḍaśilāḥ
Instrumentalgaṇḍaśilayā gaṇḍaśilābhyām gaṇḍaśilābhiḥ
Dativegaṇḍaśilāyai gaṇḍaśilābhyām gaṇḍaśilābhyaḥ
Ablativegaṇḍaśilāyāḥ gaṇḍaśilābhyām gaṇḍaśilābhyaḥ
Genitivegaṇḍaśilāyāḥ gaṇḍaśilayoḥ gaṇḍaśilānām
Locativegaṇḍaśilāyām gaṇḍaśilayoḥ gaṇḍaśilāsu

Adverb -gaṇḍaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria