Declension table of ?gaṇḍasthalī

Deva

FeminineSingularDualPlural
Nominativegaṇḍasthalī gaṇḍasthalyau gaṇḍasthalyaḥ
Vocativegaṇḍasthali gaṇḍasthalyau gaṇḍasthalyaḥ
Accusativegaṇḍasthalīm gaṇḍasthalyau gaṇḍasthalīḥ
Instrumentalgaṇḍasthalyā gaṇḍasthalībhyām gaṇḍasthalībhiḥ
Dativegaṇḍasthalyai gaṇḍasthalībhyām gaṇḍasthalībhyaḥ
Ablativegaṇḍasthalyāḥ gaṇḍasthalībhyām gaṇḍasthalībhyaḥ
Genitivegaṇḍasthalyāḥ gaṇḍasthalyoḥ gaṇḍasthalīnām
Locativegaṇḍasthalyām gaṇḍasthalyoḥ gaṇḍasthalīṣu

Compound gaṇḍasthali - gaṇḍasthalī -

Adverb -gaṇḍasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria