Declension table of ?gaṇḍasāhvayā

Deva

FeminineSingularDualPlural
Nominativegaṇḍasāhvayā gaṇḍasāhvaye gaṇḍasāhvayāḥ
Vocativegaṇḍasāhvaye gaṇḍasāhvaye gaṇḍasāhvayāḥ
Accusativegaṇḍasāhvayām gaṇḍasāhvaye gaṇḍasāhvayāḥ
Instrumentalgaṇḍasāhvayayā gaṇḍasāhvayābhyām gaṇḍasāhvayābhiḥ
Dativegaṇḍasāhvayāyai gaṇḍasāhvayābhyām gaṇḍasāhvayābhyaḥ
Ablativegaṇḍasāhvayāyāḥ gaṇḍasāhvayābhyām gaṇḍasāhvayābhyaḥ
Genitivegaṇḍasāhvayāyāḥ gaṇḍasāhvayayoḥ gaṇḍasāhvayānām
Locativegaṇḍasāhvayāyām gaṇḍasāhvayayoḥ gaṇḍasāhvayāsu

Adverb -gaṇḍasāhvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria