Declension table of ?gaṇḍapradeśa

Deva

MasculineSingularDualPlural
Nominativegaṇḍapradeśaḥ gaṇḍapradeśau gaṇḍapradeśāḥ
Vocativegaṇḍapradeśa gaṇḍapradeśau gaṇḍapradeśāḥ
Accusativegaṇḍapradeśam gaṇḍapradeśau gaṇḍapradeśān
Instrumentalgaṇḍapradeśena gaṇḍapradeśābhyām gaṇḍapradeśaiḥ gaṇḍapradeśebhiḥ
Dativegaṇḍapradeśāya gaṇḍapradeśābhyām gaṇḍapradeśebhyaḥ
Ablativegaṇḍapradeśāt gaṇḍapradeśābhyām gaṇḍapradeśebhyaḥ
Genitivegaṇḍapradeśasya gaṇḍapradeśayoḥ gaṇḍapradeśānām
Locativegaṇḍapradeśe gaṇḍapradeśayoḥ gaṇḍapradeśeṣu

Compound gaṇḍapradeśa -

Adverb -gaṇḍapradeśam -gaṇḍapradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria