Declension table of ?gaṇḍaphalakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṇḍaphalakam | gaṇḍaphalake | gaṇḍaphalakāni |
Vocative | gaṇḍaphalaka | gaṇḍaphalake | gaṇḍaphalakāni |
Accusative | gaṇḍaphalakam | gaṇḍaphalake | gaṇḍaphalakāni |
Instrumental | gaṇḍaphalakena | gaṇḍaphalakābhyām | gaṇḍaphalakaiḥ |
Dative | gaṇḍaphalakāya | gaṇḍaphalakābhyām | gaṇḍaphalakebhyaḥ |
Ablative | gaṇḍaphalakāt | gaṇḍaphalakābhyām | gaṇḍaphalakebhyaḥ |
Genitive | gaṇḍaphalakasya | gaṇḍaphalakayoḥ | gaṇḍaphalakānām |
Locative | gaṇḍaphalake | gaṇḍaphalakayoḥ | gaṇḍaphalakeṣu |