Declension table of ?gaṇḍaphalaka

Deva

NeuterSingularDualPlural
Nominativegaṇḍaphalakam gaṇḍaphalake gaṇḍaphalakāni
Vocativegaṇḍaphalaka gaṇḍaphalake gaṇḍaphalakāni
Accusativegaṇḍaphalakam gaṇḍaphalake gaṇḍaphalakāni
Instrumentalgaṇḍaphalakena gaṇḍaphalakābhyām gaṇḍaphalakaiḥ
Dativegaṇḍaphalakāya gaṇḍaphalakābhyām gaṇḍaphalakebhyaḥ
Ablativegaṇḍaphalakāt gaṇḍaphalakābhyām gaṇḍaphalakebhyaḥ
Genitivegaṇḍaphalakasya gaṇḍaphalakayoḥ gaṇḍaphalakānām
Locativegaṇḍaphalake gaṇḍaphalakayoḥ gaṇḍaphalakeṣu

Compound gaṇḍaphalaka -

Adverb -gaṇḍaphalakam -gaṇḍaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria