Declension table of ?gaṇḍapādā

Deva

FeminineSingularDualPlural
Nominativegaṇḍapādā gaṇḍapāde gaṇḍapādāḥ
Vocativegaṇḍapāde gaṇḍapāde gaṇḍapādāḥ
Accusativegaṇḍapādām gaṇḍapāde gaṇḍapādāḥ
Instrumentalgaṇḍapādayā gaṇḍapādābhyām gaṇḍapādābhiḥ
Dativegaṇḍapādāyai gaṇḍapādābhyām gaṇḍapādābhyaḥ
Ablativegaṇḍapādāyāḥ gaṇḍapādābhyām gaṇḍapādābhyaḥ
Genitivegaṇḍapādāyāḥ gaṇḍapādayoḥ gaṇḍapādānām
Locativegaṇḍapādāyām gaṇḍapādayoḥ gaṇḍapādāsu

Adverb -gaṇḍapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria