Declension table of ?gaṇḍapāda

Deva

NeuterSingularDualPlural
Nominativegaṇḍapādam gaṇḍapāde gaṇḍapādāni
Vocativegaṇḍapāda gaṇḍapāde gaṇḍapādāni
Accusativegaṇḍapādam gaṇḍapāde gaṇḍapādāni
Instrumentalgaṇḍapādena gaṇḍapādābhyām gaṇḍapādaiḥ
Dativegaṇḍapādāya gaṇḍapādābhyām gaṇḍapādebhyaḥ
Ablativegaṇḍapādāt gaṇḍapādābhyām gaṇḍapādebhyaḥ
Genitivegaṇḍapādasya gaṇḍapādayoḥ gaṇḍapādānām
Locativegaṇḍapāde gaṇḍapādayoḥ gaṇḍapādeṣu

Compound gaṇḍapāda -

Adverb -gaṇḍapādam -gaṇḍapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria