Declension table of ?gaṇḍapāda

Deva

MasculineSingularDualPlural
Nominativegaṇḍapādaḥ gaṇḍapādau gaṇḍapādāḥ
Vocativegaṇḍapāda gaṇḍapādau gaṇḍapādāḥ
Accusativegaṇḍapādam gaṇḍapādau gaṇḍapādān
Instrumentalgaṇḍapādena gaṇḍapādābhyām gaṇḍapādaiḥ gaṇḍapādebhiḥ
Dativegaṇḍapādāya gaṇḍapādābhyām gaṇḍapādebhyaḥ
Ablativegaṇḍapādāt gaṇḍapādābhyām gaṇḍapādebhyaḥ
Genitivegaṇḍapādasya gaṇḍapādayoḥ gaṇḍapādānām
Locativegaṇḍapāde gaṇḍapādayoḥ gaṇḍapādeṣu

Compound gaṇḍapāda -

Adverb -gaṇḍapādam -gaṇḍapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria