Declension table of ?gaṇḍamūrkhā

Deva

FeminineSingularDualPlural
Nominativegaṇḍamūrkhā gaṇḍamūrkhe gaṇḍamūrkhāḥ
Vocativegaṇḍamūrkhe gaṇḍamūrkhe gaṇḍamūrkhāḥ
Accusativegaṇḍamūrkhām gaṇḍamūrkhe gaṇḍamūrkhāḥ
Instrumentalgaṇḍamūrkhayā gaṇḍamūrkhābhyām gaṇḍamūrkhābhiḥ
Dativegaṇḍamūrkhāyai gaṇḍamūrkhābhyām gaṇḍamūrkhābhyaḥ
Ablativegaṇḍamūrkhāyāḥ gaṇḍamūrkhābhyām gaṇḍamūrkhābhyaḥ
Genitivegaṇḍamūrkhāyāḥ gaṇḍamūrkhayoḥ gaṇḍamūrkhāṇām
Locativegaṇḍamūrkhāyām gaṇḍamūrkhayoḥ gaṇḍamūrkhāsu

Adverb -gaṇḍamūrkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria