Declension table of ?gaṇḍamālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṇḍamālā | gaṇḍamāle | gaṇḍamālāḥ |
Vocative | gaṇḍamāle | gaṇḍamāle | gaṇḍamālāḥ |
Accusative | gaṇḍamālām | gaṇḍamāle | gaṇḍamālāḥ |
Instrumental | gaṇḍamālayā | gaṇḍamālābhyām | gaṇḍamālābhiḥ |
Dative | gaṇḍamālāyai | gaṇḍamālābhyām | gaṇḍamālābhyaḥ |
Ablative | gaṇḍamālāyāḥ | gaṇḍamālābhyām | gaṇḍamālābhyaḥ |
Genitive | gaṇḍamālāyāḥ | gaṇḍamālayoḥ | gaṇḍamālānām |
Locative | gaṇḍamālāyām | gaṇḍamālayoḥ | gaṇḍamālāsu |