Declension table of ?gaṇḍamālā

Deva

FeminineSingularDualPlural
Nominativegaṇḍamālā gaṇḍamāle gaṇḍamālāḥ
Vocativegaṇḍamāle gaṇḍamāle gaṇḍamālāḥ
Accusativegaṇḍamālām gaṇḍamāle gaṇḍamālāḥ
Instrumentalgaṇḍamālayā gaṇḍamālābhyām gaṇḍamālābhiḥ
Dativegaṇḍamālāyai gaṇḍamālābhyām gaṇḍamālābhyaḥ
Ablativegaṇḍamālāyāḥ gaṇḍamālābhyām gaṇḍamālābhyaḥ
Genitivegaṇḍamālāyāḥ gaṇḍamālayoḥ gaṇḍamālānām
Locativegaṇḍamālāyām gaṇḍamālayoḥ gaṇḍamālāsu

Adverb -gaṇḍamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria