Declension table of ?gaṇḍakāṣa

Deva

MasculineSingularDualPlural
Nominativegaṇḍakāṣaḥ gaṇḍakāṣau gaṇḍakāṣāḥ
Vocativegaṇḍakāṣa gaṇḍakāṣau gaṇḍakāṣāḥ
Accusativegaṇḍakāṣam gaṇḍakāṣau gaṇḍakāṣān
Instrumentalgaṇḍakāṣeṇa gaṇḍakāṣābhyām gaṇḍakāṣaiḥ gaṇḍakāṣebhiḥ
Dativegaṇḍakāṣāya gaṇḍakāṣābhyām gaṇḍakāṣebhyaḥ
Ablativegaṇḍakāṣāt gaṇḍakāṣābhyām gaṇḍakāṣebhyaḥ
Genitivegaṇḍakāṣasya gaṇḍakāṣayoḥ gaṇḍakāṣāṇām
Locativegaṇḍakāṣe gaṇḍakāṣayoḥ gaṇḍakāṣeṣu

Compound gaṇḍakāṣa -

Adverb -gaṇḍakāṣam -gaṇḍakāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria