Declension table of ?gaṇḍakā

Deva

FeminineSingularDualPlural
Nominativegaṇḍakā gaṇḍake gaṇḍakāḥ
Vocativegaṇḍake gaṇḍake gaṇḍakāḥ
Accusativegaṇḍakām gaṇḍake gaṇḍakāḥ
Instrumentalgaṇḍakayā gaṇḍakābhyām gaṇḍakābhiḥ
Dativegaṇḍakāyai gaṇḍakābhyām gaṇḍakābhyaḥ
Ablativegaṇḍakāyāḥ gaṇḍakābhyām gaṇḍakābhyaḥ
Genitivegaṇḍakāyāḥ gaṇḍakayoḥ gaṇḍakānām
Locativegaṇḍakāyām gaṇḍakayoḥ gaṇḍakāsu

Adverb -gaṇḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria