Declension table of ?gaṇḍagrāma

Deva

MasculineSingularDualPlural
Nominativegaṇḍagrāmaḥ gaṇḍagrāmau gaṇḍagrāmāḥ
Vocativegaṇḍagrāma gaṇḍagrāmau gaṇḍagrāmāḥ
Accusativegaṇḍagrāmam gaṇḍagrāmau gaṇḍagrāmān
Instrumentalgaṇḍagrāmeṇa gaṇḍagrāmābhyām gaṇḍagrāmaiḥ gaṇḍagrāmebhiḥ
Dativegaṇḍagrāmāya gaṇḍagrāmābhyām gaṇḍagrāmebhyaḥ
Ablativegaṇḍagrāmāt gaṇḍagrāmābhyām gaṇḍagrāmebhyaḥ
Genitivegaṇḍagrāmasya gaṇḍagrāmayoḥ gaṇḍagrāmāṇām
Locativegaṇḍagrāme gaṇḍagrāmayoḥ gaṇḍagrāmeṣu

Compound gaṇḍagrāma -

Adverb -gaṇḍagrāmam -gaṇḍagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria