Declension table of ?gaṇḍagātra

Deva

NeuterSingularDualPlural
Nominativegaṇḍagātram gaṇḍagātre gaṇḍagātrāṇi
Vocativegaṇḍagātra gaṇḍagātre gaṇḍagātrāṇi
Accusativegaṇḍagātram gaṇḍagātre gaṇḍagātrāṇi
Instrumentalgaṇḍagātreṇa gaṇḍagātrābhyām gaṇḍagātraiḥ
Dativegaṇḍagātrāya gaṇḍagātrābhyām gaṇḍagātrebhyaḥ
Ablativegaṇḍagātrāt gaṇḍagātrābhyām gaṇḍagātrebhyaḥ
Genitivegaṇḍagātrasya gaṇḍagātrayoḥ gaṇḍagātrāṇām
Locativegaṇḍagātre gaṇḍagātrayoḥ gaṇḍagātreṣu

Compound gaṇḍagātra -

Adverb -gaṇḍagātram -gaṇḍagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria