Declension table of ?gaṇḍadeśa

Deva

MasculineSingularDualPlural
Nominativegaṇḍadeśaḥ gaṇḍadeśau gaṇḍadeśāḥ
Vocativegaṇḍadeśa gaṇḍadeśau gaṇḍadeśāḥ
Accusativegaṇḍadeśam gaṇḍadeśau gaṇḍadeśān
Instrumentalgaṇḍadeśena gaṇḍadeśābhyām gaṇḍadeśaiḥ gaṇḍadeśebhiḥ
Dativegaṇḍadeśāya gaṇḍadeśābhyām gaṇḍadeśebhyaḥ
Ablativegaṇḍadeśāt gaṇḍadeśābhyām gaṇḍadeśebhyaḥ
Genitivegaṇḍadeśasya gaṇḍadeśayoḥ gaṇḍadeśānām
Locativegaṇḍadeśe gaṇḍadeśayoḥ gaṇḍadeśeṣu

Compound gaṇḍadeśa -

Adverb -gaṇḍadeśam -gaṇḍadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria