Declension table of ?gaṇḍabhitti

Deva

FeminineSingularDualPlural
Nominativegaṇḍabhittiḥ gaṇḍabhittī gaṇḍabhittayaḥ
Vocativegaṇḍabhitte gaṇḍabhittī gaṇḍabhittayaḥ
Accusativegaṇḍabhittim gaṇḍabhittī gaṇḍabhittīḥ
Instrumentalgaṇḍabhittyā gaṇḍabhittibhyām gaṇḍabhittibhiḥ
Dativegaṇḍabhittyai gaṇḍabhittaye gaṇḍabhittibhyām gaṇḍabhittibhyaḥ
Ablativegaṇḍabhittyāḥ gaṇḍabhitteḥ gaṇḍabhittibhyām gaṇḍabhittibhyaḥ
Genitivegaṇḍabhittyāḥ gaṇḍabhitteḥ gaṇḍabhittyoḥ gaṇḍabhittīnām
Locativegaṇḍabhittyām gaṇḍabhittau gaṇḍabhittyoḥ gaṇḍabhittiṣu

Compound gaṇḍabhitti -

Adverb -gaṇḍabhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria