Declension table of ?gaṇḍāśman

Deva

MasculineSingularDualPlural
Nominativegaṇḍāśmā gaṇḍāśmānau gaṇḍāśmānaḥ
Vocativegaṇḍāśman gaṇḍāśmānau gaṇḍāśmānaḥ
Accusativegaṇḍāśmānam gaṇḍāśmānau gaṇḍāśmanaḥ
Instrumentalgaṇḍāśmanā gaṇḍāśmabhyām gaṇḍāśmabhiḥ
Dativegaṇḍāśmane gaṇḍāśmabhyām gaṇḍāśmabhyaḥ
Ablativegaṇḍāśmanaḥ gaṇḍāśmabhyām gaṇḍāśmabhyaḥ
Genitivegaṇḍāśmanaḥ gaṇḍāśmanoḥ gaṇḍāśmanām
Locativegaṇḍāśmani gaṇḍāśmanoḥ gaṇḍāśmasu

Compound gaṇḍāśma -

Adverb -gaṇḍāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria