Declension table of ?gaṇḍāṅga

Deva

MasculineSingularDualPlural
Nominativegaṇḍāṅgaḥ gaṇḍāṅgau gaṇḍāṅgāḥ
Vocativegaṇḍāṅga gaṇḍāṅgau gaṇḍāṅgāḥ
Accusativegaṇḍāṅgam gaṇḍāṅgau gaṇḍāṅgān
Instrumentalgaṇḍāṅgena gaṇḍāṅgābhyām gaṇḍāṅgaiḥ gaṇḍāṅgebhiḥ
Dativegaṇḍāṅgāya gaṇḍāṅgābhyām gaṇḍāṅgebhyaḥ
Ablativegaṇḍāṅgāt gaṇḍāṅgābhyām gaṇḍāṅgebhyaḥ
Genitivegaṇḍāṅgasya gaṇḍāṅgayoḥ gaṇḍāṅgānām
Locativegaṇḍāṅge gaṇḍāṅgayoḥ gaṇḍāṅgeṣu

Compound gaṇḍāṅga -

Adverb -gaṇḍāṅgam -gaṇḍāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria