Declension table of gaṇḍa

Deva

MasculineSingularDualPlural
Nominativegaṇḍaḥ gaṇḍau gaṇḍāḥ
Vocativegaṇḍa gaṇḍau gaṇḍāḥ
Accusativegaṇḍam gaṇḍau gaṇḍān
Instrumentalgaṇḍena gaṇḍābhyām gaṇḍaiḥ
Dativegaṇḍāya gaṇḍābhyām gaṇḍebhyaḥ
Ablativegaṇḍāt gaṇḍābhyām gaṇḍebhyaḥ
Genitivegaṇḍasya gaṇḍayoḥ gaṇḍānām
Locativegaṇḍe gaṇḍayoḥ gaṇḍeṣu

Compound gaṇḍa -

Adverb -gaṇḍam -gaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria