Declension table of ?gaḍura

Deva

MasculineSingularDualPlural
Nominativegaḍuraḥ gaḍurau gaḍurāḥ
Vocativegaḍura gaḍurau gaḍurāḥ
Accusativegaḍuram gaḍurau gaḍurān
Instrumentalgaḍureṇa gaḍurābhyām gaḍuraiḥ gaḍurebhiḥ
Dativegaḍurāya gaḍurābhyām gaḍurebhyaḥ
Ablativegaḍurāt gaḍurābhyām gaḍurebhyaḥ
Genitivegaḍurasya gaḍurayoḥ gaḍurāṇām
Locativegaḍure gaḍurayoḥ gaḍureṣu

Compound gaḍura -

Adverb -gaḍuram -gaḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria