Declension table of ?gaḍula

Deva

MasculineSingularDualPlural
Nominativegaḍulaḥ gaḍulau gaḍulāḥ
Vocativegaḍula gaḍulau gaḍulāḥ
Accusativegaḍulam gaḍulau gaḍulān
Instrumentalgaḍulena gaḍulābhyām gaḍulaiḥ gaḍulebhiḥ
Dativegaḍulāya gaḍulābhyām gaḍulebhyaḥ
Ablativegaḍulāt gaḍulābhyām gaḍulebhyaḥ
Genitivegaḍulasya gaḍulayoḥ gaḍulānām
Locativegaḍule gaḍulayoḥ gaḍuleṣu

Compound gaḍula -

Adverb -gaḍulam -gaḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria