Declension table of ?gaḍukaṇṭha

Deva

NeuterSingularDualPlural
Nominativegaḍukaṇṭham gaḍukaṇṭhe gaḍukaṇṭhāni
Vocativegaḍukaṇṭha gaḍukaṇṭhe gaḍukaṇṭhāni
Accusativegaḍukaṇṭham gaḍukaṇṭhe gaḍukaṇṭhāni
Instrumentalgaḍukaṇṭhena gaḍukaṇṭhābhyām gaḍukaṇṭhaiḥ
Dativegaḍukaṇṭhāya gaḍukaṇṭhābhyām gaḍukaṇṭhebhyaḥ
Ablativegaḍukaṇṭhāt gaḍukaṇṭhābhyām gaḍukaṇṭhebhyaḥ
Genitivegaḍukaṇṭhasya gaḍukaṇṭhayoḥ gaḍukaṇṭhānām
Locativegaḍukaṇṭhe gaḍukaṇṭhayoḥ gaḍukaṇṭheṣu

Compound gaḍukaṇṭha -

Adverb -gaḍukaṇṭham -gaḍukaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria