Declension table of ?gaḍukaṇṭha

Deva

MasculineSingularDualPlural
Nominativegaḍukaṇṭhaḥ gaḍukaṇṭhau gaḍukaṇṭhāḥ
Vocativegaḍukaṇṭha gaḍukaṇṭhau gaḍukaṇṭhāḥ
Accusativegaḍukaṇṭham gaḍukaṇṭhau gaḍukaṇṭhān
Instrumentalgaḍukaṇṭhena gaḍukaṇṭhābhyām gaḍukaṇṭhaiḥ gaḍukaṇṭhebhiḥ
Dativegaḍukaṇṭhāya gaḍukaṇṭhābhyām gaḍukaṇṭhebhyaḥ
Ablativegaḍukaṇṭhāt gaḍukaṇṭhābhyām gaḍukaṇṭhebhyaḥ
Genitivegaḍukaṇṭhasya gaḍukaṇṭhayoḥ gaḍukaṇṭhānām
Locativegaḍukaṇṭhe gaḍukaṇṭhayoḥ gaḍukaṇṭheṣu

Compound gaḍukaṇṭha -

Adverb -gaḍukaṇṭham -gaḍukaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria