Declension table of ?gaḍhādeśa

Deva

MasculineSingularDualPlural
Nominativegaḍhādeśaḥ gaḍhādeśau gaḍhādeśāḥ
Vocativegaḍhādeśa gaḍhādeśau gaḍhādeśāḥ
Accusativegaḍhādeśam gaḍhādeśau gaḍhādeśān
Instrumentalgaḍhādeśena gaḍhādeśābhyām gaḍhādeśaiḥ gaḍhādeśebhiḥ
Dativegaḍhādeśāya gaḍhādeśābhyām gaḍhādeśebhyaḥ
Ablativegaḍhādeśāt gaḍhādeśābhyām gaḍhādeśebhyaḥ
Genitivegaḍhādeśasya gaḍhādeśayoḥ gaḍhādeśānām
Locativegaḍhādeśe gaḍhādeśayoḥ gaḍhādeśeṣu

Compound gaḍhādeśa -

Adverb -gaḍhādeśam -gaḍhādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria