Declension table of ?gaḍalavaṇa

Deva

NeuterSingularDualPlural
Nominativegaḍalavaṇam gaḍalavaṇe gaḍalavaṇāni
Vocativegaḍalavaṇa gaḍalavaṇe gaḍalavaṇāni
Accusativegaḍalavaṇam gaḍalavaṇe gaḍalavaṇāni
Instrumentalgaḍalavaṇena gaḍalavaṇābhyām gaḍalavaṇaiḥ
Dativegaḍalavaṇāya gaḍalavaṇābhyām gaḍalavaṇebhyaḥ
Ablativegaḍalavaṇāt gaḍalavaṇābhyām gaḍalavaṇebhyaḥ
Genitivegaḍalavaṇasya gaḍalavaṇayoḥ gaḍalavaṇānām
Locativegaḍalavaṇe gaḍalavaṇayoḥ gaḍalavaṇeṣu

Compound gaḍalavaṇa -

Adverb -gaḍalavaṇam -gaḍalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria