Declension table of gṛñjana

Deva

NeuterSingularDualPlural
Nominativegṛñjanam gṛñjane gṛñjanāni
Vocativegṛñjana gṛñjane gṛñjanāni
Accusativegṛñjanam gṛñjane gṛñjanāni
Instrumentalgṛñjanena gṛñjanābhyām gṛñjanaiḥ
Dativegṛñjanāya gṛñjanābhyām gṛñjanebhyaḥ
Ablativegṛñjanāt gṛñjanābhyām gṛñjanebhyaḥ
Genitivegṛñjanasya gṛñjanayoḥ gṛñjanānām
Locativegṛñjane gṛñjanayoḥ gṛñjaneṣu

Compound gṛñjana -

Adverb -gṛñjanam -gṛñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria