Declension table of ?gṛhyavivaraṇa

Deva

NeuterSingularDualPlural
Nominativegṛhyavivaraṇam gṛhyavivaraṇe gṛhyavivaraṇāni
Vocativegṛhyavivaraṇa gṛhyavivaraṇe gṛhyavivaraṇāni
Accusativegṛhyavivaraṇam gṛhyavivaraṇe gṛhyavivaraṇāni
Instrumentalgṛhyavivaraṇena gṛhyavivaraṇābhyām gṛhyavivaraṇaiḥ
Dativegṛhyavivaraṇāya gṛhyavivaraṇābhyām gṛhyavivaraṇebhyaḥ
Ablativegṛhyavivaraṇāt gṛhyavivaraṇābhyām gṛhyavivaraṇebhyaḥ
Genitivegṛhyavivaraṇasya gṛhyavivaraṇayoḥ gṛhyavivaraṇānām
Locativegṛhyavivaraṇe gṛhyavivaraṇayoḥ gṛhyavivaraṇeṣu

Compound gṛhyavivaraṇa -

Adverb -gṛhyavivaraṇam -gṛhyavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria