Declension table of ?gṛhyapaddhati

Deva

FeminineSingularDualPlural
Nominativegṛhyapaddhatiḥ gṛhyapaddhatī gṛhyapaddhatayaḥ
Vocativegṛhyapaddhate gṛhyapaddhatī gṛhyapaddhatayaḥ
Accusativegṛhyapaddhatim gṛhyapaddhatī gṛhyapaddhatīḥ
Instrumentalgṛhyapaddhatyā gṛhyapaddhatibhyām gṛhyapaddhatibhiḥ
Dativegṛhyapaddhatyai gṛhyapaddhataye gṛhyapaddhatibhyām gṛhyapaddhatibhyaḥ
Ablativegṛhyapaddhatyāḥ gṛhyapaddhateḥ gṛhyapaddhatibhyām gṛhyapaddhatibhyaḥ
Genitivegṛhyapaddhatyāḥ gṛhyapaddhateḥ gṛhyapaddhatyoḥ gṛhyapaddhatīnām
Locativegṛhyapaddhatyām gṛhyapaddhatau gṛhyapaddhatyoḥ gṛhyapaddhatiṣu

Compound gṛhyapaddhati -

Adverb -gṛhyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria