Declension table of ?gṛhyakārikā

Deva

FeminineSingularDualPlural
Nominativegṛhyakārikā gṛhyakārike gṛhyakārikāḥ
Vocativegṛhyakārike gṛhyakārike gṛhyakārikāḥ
Accusativegṛhyakārikām gṛhyakārike gṛhyakārikāḥ
Instrumentalgṛhyakārikayā gṛhyakārikābhyām gṛhyakārikābhiḥ
Dativegṛhyakārikāyai gṛhyakārikābhyām gṛhyakārikābhyaḥ
Ablativegṛhyakārikāyāḥ gṛhyakārikābhyām gṛhyakārikābhyaḥ
Genitivegṛhyakārikāyāḥ gṛhyakārikayoḥ gṛhyakārikāṇām
Locativegṛhyakārikāyām gṛhyakārikayoḥ gṛhyakārikāsu

Adverb -gṛhyakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria