Declension table of ?gṛhyāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativegṛhyāsaṅgrahaḥ gṛhyāsaṅgrahau gṛhyāsaṅgrahāḥ
Vocativegṛhyāsaṅgraha gṛhyāsaṅgrahau gṛhyāsaṅgrahāḥ
Accusativegṛhyāsaṅgraham gṛhyāsaṅgrahau gṛhyāsaṅgrahān
Instrumentalgṛhyāsaṅgraheṇa gṛhyāsaṅgrahābhyām gṛhyāsaṅgrahaiḥ gṛhyāsaṅgrahebhiḥ
Dativegṛhyāsaṅgrahāya gṛhyāsaṅgrahābhyām gṛhyāsaṅgrahebhyaḥ
Ablativegṛhyāsaṅgrahāt gṛhyāsaṅgrahābhyām gṛhyāsaṅgrahebhyaḥ
Genitivegṛhyāsaṅgrahasya gṛhyāsaṅgrahayoḥ gṛhyāsaṅgrahāṇām
Locativegṛhyāsaṅgrahe gṛhyāsaṅgrahayoḥ gṛhyāsaṅgraheṣu

Compound gṛhyāsaṅgraha -

Adverb -gṛhyāsaṅgraham -gṛhyāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria