Declension table of gṛhyāgni

Deva

MasculineSingularDualPlural
Nominativegṛhyāgniḥ gṛhyāgnī gṛhyāgnayaḥ
Vocativegṛhyāgne gṛhyāgnī gṛhyāgnayaḥ
Accusativegṛhyāgnim gṛhyāgnī gṛhyāgnīn
Instrumentalgṛhyāgninā gṛhyāgnibhyām gṛhyāgnibhiḥ
Dativegṛhyāgnaye gṛhyāgnibhyām gṛhyāgnibhyaḥ
Ablativegṛhyāgneḥ gṛhyāgnibhyām gṛhyāgnibhyaḥ
Genitivegṛhyāgneḥ gṛhyāgnyoḥ gṛhyāgnīnām
Locativegṛhyāgnau gṛhyāgnyoḥ gṛhyāgniṣu

Compound gṛhyāgni -

Adverb -gṛhyāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria