Declension table of gṛhopakaraṇa

Deva

NeuterSingularDualPlural
Nominativegṛhopakaraṇam gṛhopakaraṇe gṛhopakaraṇāni
Vocativegṛhopakaraṇa gṛhopakaraṇe gṛhopakaraṇāni
Accusativegṛhopakaraṇam gṛhopakaraṇe gṛhopakaraṇāni
Instrumentalgṛhopakaraṇena gṛhopakaraṇābhyām gṛhopakaraṇaiḥ
Dativegṛhopakaraṇāya gṛhopakaraṇābhyām gṛhopakaraṇebhyaḥ
Ablativegṛhopakaraṇāt gṛhopakaraṇābhyām gṛhopakaraṇebhyaḥ
Genitivegṛhopakaraṇasya gṛhopakaraṇayoḥ gṛhopakaraṇānām
Locativegṛhopakaraṇe gṛhopakaraṇayoḥ gṛhopakaraṇeṣu

Compound gṛhopakaraṇa -

Adverb -gṛhopakaraṇam -gṛhopakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria