Declension table of ?gṛhīti

Deva

FeminineSingularDualPlural
Nominativegṛhītiḥ gṛhītī gṛhītayaḥ
Vocativegṛhīte gṛhītī gṛhītayaḥ
Accusativegṛhītim gṛhītī gṛhītīḥ
Instrumentalgṛhītyā gṛhītibhyām gṛhītibhiḥ
Dativegṛhītyai gṛhītaye gṛhītibhyām gṛhītibhyaḥ
Ablativegṛhītyāḥ gṛhīteḥ gṛhītibhyām gṛhītibhyaḥ
Genitivegṛhītyāḥ gṛhīteḥ gṛhītyoḥ gṛhītīnām
Locativegṛhītyām gṛhītau gṛhītyoḥ gṛhītiṣu

Compound gṛhīti -

Adverb -gṛhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria