Declension table of ?gṛhītaśūlā

Deva

FeminineSingularDualPlural
Nominativegṛhītaśūlā gṛhītaśūle gṛhītaśūlāḥ
Vocativegṛhītaśūle gṛhītaśūle gṛhītaśūlāḥ
Accusativegṛhītaśūlām gṛhītaśūle gṛhītaśūlāḥ
Instrumentalgṛhītaśūlayā gṛhītaśūlābhyām gṛhītaśūlābhiḥ
Dativegṛhītaśūlāyai gṛhītaśūlābhyām gṛhītaśūlābhyaḥ
Ablativegṛhītaśūlāyāḥ gṛhītaśūlābhyām gṛhītaśūlābhyaḥ
Genitivegṛhītaśūlāyāḥ gṛhītaśūlayoḥ gṛhītaśūlānām
Locativegṛhītaśūlāyām gṛhītaśūlayoḥ gṛhītaśūlāsu

Adverb -gṛhītaśūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria