Declension table of ?gṛhītaśarāvāpā

Deva

FeminineSingularDualPlural
Nominativegṛhītaśarāvāpā gṛhītaśarāvāpe gṛhītaśarāvāpāḥ
Vocativegṛhītaśarāvāpe gṛhītaśarāvāpe gṛhītaśarāvāpāḥ
Accusativegṛhītaśarāvāpām gṛhītaśarāvāpe gṛhītaśarāvāpāḥ
Instrumentalgṛhītaśarāvāpayā gṛhītaśarāvāpābhyām gṛhītaśarāvāpābhiḥ
Dativegṛhītaśarāvāpāyai gṛhītaśarāvāpābhyām gṛhītaśarāvāpābhyaḥ
Ablativegṛhītaśarāvāpāyāḥ gṛhītaśarāvāpābhyām gṛhītaśarāvāpābhyaḥ
Genitivegṛhītaśarāvāpāyāḥ gṛhītaśarāvāpayoḥ gṛhītaśarāvāpāṇām
Locativegṛhītaśarāvāpāyām gṛhītaśarāvāpayoḥ gṛhītaśarāvāpāsu

Adverb -gṛhītaśarāvāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria