Declension table of ?gṛhītavyā

Deva

FeminineSingularDualPlural
Nominativegṛhītavyā gṛhītavye gṛhītavyāḥ
Vocativegṛhītavye gṛhītavye gṛhītavyāḥ
Accusativegṛhītavyām gṛhītavye gṛhītavyāḥ
Instrumentalgṛhītavyayā gṛhītavyābhyām gṛhītavyābhiḥ
Dativegṛhītavyāyai gṛhītavyābhyām gṛhītavyābhyaḥ
Ablativegṛhītavyāyāḥ gṛhītavyābhyām gṛhītavyābhyaḥ
Genitivegṛhītavyāyāḥ gṛhītavyayoḥ gṛhītavyānām
Locativegṛhītavyāyām gṛhītavyayoḥ gṛhītavyāsu

Adverb -gṛhītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria