Declension table of ?gṛhītavya

Deva

MasculineSingularDualPlural
Nominativegṛhītavyaḥ gṛhītavyau gṛhītavyāḥ
Vocativegṛhītavya gṛhītavyau gṛhītavyāḥ
Accusativegṛhītavyam gṛhītavyau gṛhītavyān
Instrumentalgṛhītavyena gṛhītavyābhyām gṛhītavyaiḥ gṛhītavyebhiḥ
Dativegṛhītavyāya gṛhītavyābhyām gṛhītavyebhyaḥ
Ablativegṛhītavyāt gṛhītavyābhyām gṛhītavyebhyaḥ
Genitivegṛhītavyasya gṛhītavyayoḥ gṛhītavyānām
Locativegṛhītavye gṛhītavyayoḥ gṛhītavyeṣu

Compound gṛhītavya -

Adverb -gṛhītavyam -gṛhītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria