Declension table of gṛhītavidya

Deva

NeuterSingularDualPlural
Nominativegṛhītavidyam gṛhītavidye gṛhītavidyāni
Vocativegṛhītavidya gṛhītavidye gṛhītavidyāni
Accusativegṛhītavidyam gṛhītavidye gṛhītavidyāni
Instrumentalgṛhītavidyena gṛhītavidyābhyām gṛhītavidyaiḥ
Dativegṛhītavidyāya gṛhītavidyābhyām gṛhītavidyebhyaḥ
Ablativegṛhītavidyāt gṛhītavidyābhyām gṛhītavidyebhyaḥ
Genitivegṛhītavidyasya gṛhītavidyayoḥ gṛhītavidyānām
Locativegṛhītavidye gṛhītavidyayoḥ gṛhītavidyeṣu

Compound gṛhītavidya -

Adverb -gṛhītavidyam -gṛhītavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria