Declension table of gṛhītavidya

Deva

MasculineSingularDualPlural
Nominativegṛhītavidyaḥ gṛhītavidyau gṛhītavidyāḥ
Vocativegṛhītavidya gṛhītavidyau gṛhītavidyāḥ
Accusativegṛhītavidyam gṛhītavidyau gṛhītavidyān
Instrumentalgṛhītavidyena gṛhītavidyābhyām gṛhītavidyaiḥ gṛhītavidyebhiḥ
Dativegṛhītavidyāya gṛhītavidyābhyām gṛhītavidyebhyaḥ
Ablativegṛhītavidyāt gṛhītavidyābhyām gṛhītavidyebhyaḥ
Genitivegṛhītavidyasya gṛhītavidyayoḥ gṛhītavidyānām
Locativegṛhītavidye gṛhītavidyayoḥ gṛhītavidyeṣu

Compound gṛhītavidya -

Adverb -gṛhītavidyam -gṛhītavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria