Declension table of ?gṛhītavetana

Deva

MasculineSingularDualPlural
Nominativegṛhītavetanaḥ gṛhītavetanau gṛhītavetanāḥ
Vocativegṛhītavetana gṛhītavetanau gṛhītavetanāḥ
Accusativegṛhītavetanam gṛhītavetanau gṛhītavetanān
Instrumentalgṛhītavetanena gṛhītavetanābhyām gṛhītavetanaiḥ gṛhītavetanebhiḥ
Dativegṛhītavetanāya gṛhītavetanābhyām gṛhītavetanebhyaḥ
Ablativegṛhītavetanāt gṛhītavetanābhyām gṛhītavetanebhyaḥ
Genitivegṛhītavetanasya gṛhītavetanayoḥ gṛhītavetanānām
Locativegṛhītavetane gṛhītavetanayoḥ gṛhītavetaneṣu

Compound gṛhītavetana -

Adverb -gṛhītavetanam -gṛhītavetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria