Declension table of ?gṛhītapaścāttāpā

Deva

FeminineSingularDualPlural
Nominativegṛhītapaścāttāpā gṛhītapaścāttāpe gṛhītapaścāttāpāḥ
Vocativegṛhītapaścāttāpe gṛhītapaścāttāpe gṛhītapaścāttāpāḥ
Accusativegṛhītapaścāttāpām gṛhītapaścāttāpe gṛhītapaścāttāpāḥ
Instrumentalgṛhītapaścāttāpayā gṛhītapaścāttāpābhyām gṛhītapaścāttāpābhiḥ
Dativegṛhītapaścāttāpāyai gṛhītapaścāttāpābhyām gṛhītapaścāttāpābhyaḥ
Ablativegṛhītapaścāttāpāyāḥ gṛhītapaścāttāpābhyām gṛhītapaścāttāpābhyaḥ
Genitivegṛhītapaścāttāpāyāḥ gṛhītapaścāttāpayoḥ gṛhītapaścāttāpānām
Locativegṛhītapaścāttāpāyām gṛhītapaścāttāpayoḥ gṛhītapaścāttāpāsu

Adverb -gṛhītapaścāttāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria