Declension table of ?gṛhītapaścāttāpa

Deva

NeuterSingularDualPlural
Nominativegṛhītapaścāttāpam gṛhītapaścāttāpe gṛhītapaścāttāpāni
Vocativegṛhītapaścāttāpa gṛhītapaścāttāpe gṛhītapaścāttāpāni
Accusativegṛhītapaścāttāpam gṛhītapaścāttāpe gṛhītapaścāttāpāni
Instrumentalgṛhītapaścāttāpena gṛhītapaścāttāpābhyām gṛhītapaścāttāpaiḥ
Dativegṛhītapaścāttāpāya gṛhītapaścāttāpābhyām gṛhītapaścāttāpebhyaḥ
Ablativegṛhītapaścāttāpāt gṛhītapaścāttāpābhyām gṛhītapaścāttāpebhyaḥ
Genitivegṛhītapaścāttāpasya gṛhītapaścāttāpayoḥ gṛhītapaścāttāpānām
Locativegṛhītapaścāttāpe gṛhītapaścāttāpayoḥ gṛhītapaścāttāpeṣu

Compound gṛhītapaścāttāpa -

Adverb -gṛhītapaścāttāpam -gṛhītapaścāttāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria