Declension table of ?gṛhītapāṇi

Deva

NeuterSingularDualPlural
Nominativegṛhītapāṇi gṛhītapāṇinī gṛhītapāṇīni
Vocativegṛhītapāṇi gṛhītapāṇinī gṛhītapāṇīni
Accusativegṛhītapāṇi gṛhītapāṇinī gṛhītapāṇīni
Instrumentalgṛhītapāṇinā gṛhītapāṇibhyām gṛhītapāṇibhiḥ
Dativegṛhītapāṇine gṛhītapāṇibhyām gṛhītapāṇibhyaḥ
Ablativegṛhītapāṇinaḥ gṛhītapāṇibhyām gṛhītapāṇibhyaḥ
Genitivegṛhītapāṇinaḥ gṛhītapāṇinoḥ gṛhītapāṇīnām
Locativegṛhītapāṇini gṛhītapāṇinoḥ gṛhītapāṇiṣu

Compound gṛhītapāṇi -

Adverb -gṛhītapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria