Declension table of ?gṛhītapāṇi

Deva

MasculineSingularDualPlural
Nominativegṛhītapāṇiḥ gṛhītapāṇī gṛhītapāṇayaḥ
Vocativegṛhītapāṇe gṛhītapāṇī gṛhītapāṇayaḥ
Accusativegṛhītapāṇim gṛhītapāṇī gṛhītapāṇīn
Instrumentalgṛhītapāṇinā gṛhītapāṇibhyām gṛhītapāṇibhiḥ
Dativegṛhītapāṇaye gṛhītapāṇibhyām gṛhītapāṇibhyaḥ
Ablativegṛhītapāṇeḥ gṛhītapāṇibhyām gṛhītapāṇibhyaḥ
Genitivegṛhītapāṇeḥ gṛhītapāṇyoḥ gṛhītapāṇīnām
Locativegṛhītapāṇau gṛhītapāṇyoḥ gṛhītapāṇiṣu

Compound gṛhītapāṇi -

Adverb -gṛhītapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria